Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতঃ কেৱলং ৰক্তমাংসাভ্যাম্ ইতি নহি কিন্তু কৰ্তৃৎৱপৰাক্ৰমযুক্তৈস্তিমিৰৰাজ্যস্যেহলোকস্যাধিপতিভিঃ স্ৱৰ্গোদ্ভৱৈ ৰ্দুষ্টাত্মভিৰেৱ সাৰ্দ্ধম্ অস্মাভি ৰ্যুদ্ধং ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতঃ কেৱলং রক্তমাংসাভ্যাম্ ইতি নহি কিন্তু কর্তৃৎৱপরাক্রমযুক্তৈস্তিমিররাজ্যস্যেহলোকস্যাধিপতিভিঃ স্ৱর্গোদ্ভৱৈ র্দুষ্টাত্মভিরেৱ সার্দ্ধম্ অস্মাভি র্যুদ্ধং ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတး ကေဝလံ ရက္တမာံသာဘျာမ် ဣတိ နဟိ ကိန္တု ကရ္တၖတွပရာကြမယုက္တဲသ္တိမိရရာဇျသျေဟလောကသျာဓိပတိဘိး သွရ္ဂောဒ္ဘဝဲ ရ္ဒုၐ္ဋာတ္မဘိရေဝ သာရ္ဒ္ဓမ် အသ္မာဘိ ရျုဒ္ဓံ ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:12
25 अन्तरसन्दर्भाः  

tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


tata.h sa lokaan uvaaca, sa.mkiir.nadvaare.na prave.s.tu.m yataghva.m, yatoha.m yu.smaan vadaami, bahava.h prave.s.tu.m ce.s.ti.syante kintu na "sak.syanti|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


ita.h para.m yu.smaabhi.h saha mama bahava aalaapaa na bhavi.syanti yata.h kaara.naad etasya jagata.h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|


etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


yato.asmaaka.m prabhunaa yii"sukhrii.s.tene"svarasya yat prema tasmaad asmaaka.m viccheda.m janayitu.m m.rtyu rjiivana.m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi.syan kaalo vaa uccapada.m vaa niicapada.m vaapara.m kimapi s.r.s.tavastu


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


adhipatitvapada.m "saasanapada.m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te.saa.m sarvve.saam uurddhve svarge nijadak.si.napaar"sve tam upave"sitavaan,


asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|


apara.m yo mallai ryudhyati sa yadi niyamaanusaare.na na yuddhyati tarhi kirii.ta.m na lapsyate|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


yuuya.m paapena saha yudhyanto.adyaapi "so.nitavyayaparyyanta.m pratirodha.m naakuruta|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्