इफिसियों 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 কিন্তু ৱেশ্যাগমনং সৰ্ৱ্ৱৱিধাশৌচক্ৰিযা লোভশ্চৈতেষাম্ উচ্চাৰণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্ৰলোকানাম্ উচিতং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 কিন্তু ৱেশ্যাগমনং সর্ৱ্ৱৱিধাশৌচক্রিযা লোভশ্চৈতেষাম্ উচ্চারণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্রলোকানাম্ উচিতং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ကိန္တု ဝေၑျာဂမနံ သရွွဝိဓာၑော်စကြိယာ လောဘၑ္စဲတေၐာမ် ဥစ္စာရဏမပိ ယုၐ္မာကံ မဓျေ န ဘဝတု, ဧတဒေဝ ပဝိတြလောကာနာမ် ဥစိတံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|