Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু ৱেশ্যাগমনং সৰ্ৱ্ৱৱিধাশৌচক্ৰিযা লোভশ্চৈতেষাম্ উচ্চাৰণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্ৰলোকানাম্ উচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু ৱেশ্যাগমনং সর্ৱ্ৱৱিধাশৌচক্রিযা লোভশ্চৈতেষাম্ উচ্চারণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্রলোকানাম্ উচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ဝေၑျာဂမနံ သရွွဝိဓာၑော်စကြိယာ လောဘၑ္စဲတေၐာမ် ဥစ္စာရဏမပိ ယုၐ္မာကံ မဓျေ န ဘဝတု, ဧတဒေဝ ပဝိတြလောကာနာမ် ဥစိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:3
58 अन्तरसन्दर्भाः  

yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|


tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


kasyaapi svar.na.m ruupya.m vastra.m vaa prati mayaa lobho na k.rta.h|


ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


yuuya.m taa.m prabhumaa"sritaa.m vij naaya tasyaa aatithya.m pavitralokaarha.m kurudhva.m, yu.smattastasyaa ya upakaaro bhavitu.m "saknoti ta.m kurudhva.m, yasmaat tayaa bahuunaa.m mama copakaara.h k.rta.h|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


apara.m te.saa.m kai"scid yadvad vyabhicaara.h k.rtastena caikasmin dine trayovi.m"satisahasraa.ni lokaa nipaatitaastadvad asmaabhi rvyabhicaaro na karttavya.h|


apara.m yu.smaaka.m madhye vyabhicaaro vidyate sa ca vyabhicaarastaad.r"so yad devapuujakaanaa.m madhye.api tattulyo na vidyate phalato yu.smaakameko jano vimaat.rgamana.m k.rruta iti vaarttaa sarvvatra vyaaptaa|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


yataste lokaa rahami yad yad aacaranti taduccaara.nam api lajjaajanaka.m|


ve"syaagaamya"saucaacaarii devapuujaka iva ga.nyo lobhii caite.saa.m ko.si khrii.s.tasya raajye.arthata ii"svarasya raajye kamapyadhikaara.m na praapsyatiiti yu.smaabhi.h samyak j naayataa.m|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


yasmaad ii"svaro.asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|


sviik.rte"svarabhaktiinaa.m yo.sitaa.m yogyai.h satyarmmabhi.h svabhuu.sa.na.m kurvvataa.m|


na madyapena na prahaarake.na kintu m.rdubhaavena nirvvivaadena nirlobhena


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


praaciinayo.sito.api yathaa dharmmayogyam aacaara.m kuryyu.h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu.h


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


vi"se.sato ye .amedhyaabhilaa.saat "saariirikasukham anugacchanti kart.rtvapadaani caavajaananti taaneva (roddhu.m paarayati|) te du.hsaahasina.h pragalbhaa"sca|


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


aha.m mana.hparivarttanaaya tasyai samaya.m dattavaan kintu saa sviiyave"syaakriyaato mana.hparivarttayitu.m naabhila.sati|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


svabadhakuhakavyabhicaaracauryyobhyo .api manaa.msi na paraavarttitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्