Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 apara.m giitai rgaanai.h paaramaarthikakiirttanai"sca parasparam aalapanto manasaa saarddha.m prabhum uddi"sya gaayata vaadayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং গীতৈ ৰ্গানৈঃ পাৰমাৰ্থিককীৰ্ত্তনৈশ্চ পৰস্পৰম্ আলপন্তো মনসা সাৰ্দ্ধং প্ৰভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং গীতৈ র্গানৈঃ পারমার্থিককীর্ত্তনৈশ্চ পরস্পরম্ আলপন্তো মনসা সার্দ্ধং প্রভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာလပန္တော မနသာ သာရ္ဒ္ဓံ ပြဘုမ် ဥဒ္ဒိၑျ ဂါယတ ဝါဒယတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:19
16 अन्तरसन्दर्भाः  

vadanai rmanujaa ete samaayaanti madantika.m| tathaadharai rmadiiya nca maana.m kurvvanti te naraa.h|


pa"scaat te giitameka.m sa.mgiiya jaitunaakhyagiri.m gatavanta.h|


atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa.m gaana nca k.rtavantau, kaaraasthitaa lokaa"sca tada"s.r.nvan


ityanena ki.m kara.niiya.m? aham aatmanaa praarthayi.sye buddhyaapi praarthayi.sye; apara.m aatmanaa gaasyaami buddhyaapi gaasyaami|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


yu.smaaka.m ka"scid du.hkhii bhavati? sa praarthanaa.m karotu| ka"scid vaanandito bhavati? sa giita.m gaayatu|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्