Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 samaya.m bahumuulya.m ga.nayadhva.m yata.h kaalaa abhadraa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 সমযং বহুমূল্যং গণযধ্ৱং যতঃ কালা অভদ্ৰাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 সমযং বহুমূল্যং গণযধ্ৱং যতঃ কালা অভদ্রাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သမယံ ဗဟုမူလျံ ဂဏယဓွံ ယတး ကာလာ အဘဒြား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:16
18 अन्तरसन्दर्भाः  

ya"sca daaso dve po.talike alabhata, sopi taa mudraa dvigu.niicakaara|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


pratyayiibhavanakaale.asmaaka.m paritraa.nasya saamiipyaad idaanii.m tasya saamiipyam avyavahita.m; ata.h samaya.m vivicyaasmaabhi.h saampratam ava"syameva nidraato jaagarttavya.m|


varttamaanaat kle"sasamayaat manu.syasyaanuu.dhatva.m bhadramiti mayaa budhyate|


asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


ato heto ryuuya.m yayaa sa.mkuेle dine.avasthaatu.m sarvvaa.ni paraajitya d.r.dhaa.h sthaatu nca "sak.syatha taam ii"svariiyasusajjaa.m g.rhliita|


"saante.h suvaarttayaa jaatam utsaaha.m paadukaayugala.m pade samarpya ti.s.thata|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्