Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 pra.nayabandhanena caatmana eैkya.m rak.situ.m yatadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰণযবন্ধনেন চাত্মন এैক্যং ৰক্ষিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রণযবন্ধনেন চাত্মন এैক্যং রক্ষিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြဏယဗန္ဓနေန စာတ္မန ဧैကျံ ရက္ၐိတုံ ယတဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:3
16 अन्तरसन्दर्भाः  

ki ncana raajya.m yadi svavirodhena p.rthag bhavati tarhi tad raajya.m sthira.m sthaatu.m na "saknoti|


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


sa paricaryyaakarmmasaadhanaaya khrii.s.tasya "sariirasya ni.s.thaayai ca pavitralokaanaa.m siddhataayaastaad.r"sam upaaya.m ni"scitavaan|


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


svakarmmahetunaa ca premnaa taan atiivaad.ryadhvamiti mama praarthanaa, yuuya.m paraspara.m nirvvirodhaa bhavata|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्