Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yata.h sa yasyaa.h "sakte.h prabalataa.m khrii.s.te prakaa"sayan m.rtaga.namadhyaat tam utthaapitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতঃ স যস্যাঃ শক্তেঃ প্ৰবলতাং খ্ৰীষ্টে প্ৰকাশযন্ মৃতগণমধ্যাৎ তম্ উত্থাপিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতঃ স যস্যাঃ শক্তেঃ প্রবলতাং খ্রীষ্টে প্রকাশযন্ মৃতগণমধ্যাৎ তম্ উত্থাপিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတး သ ယသျား ၑက္တေး ပြဗလတာံ ခြီၐ္ဋေ ပြကာၑယန် မၖတဂဏမဓျာတ် တမ် ဥတ္ထာပိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yataH sa yasyAH zaktEH prabalatAM khrISTE prakAzayan mRtagaNamadhyAt tam utthApitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:20
33 अन्तरसन्दर्भाः  

yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


kintu t.rtiiyadivase ii"svarastamutthaapya saprakaa"sam adar"sayat|


ii"svaro m.rtaan utthaapayi.syatiiti vaakya.m yu.smaaka.m nika.te.asambhava.m kuto bhavet?


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


kintvasau paapanaa"sakam eka.m bali.m datvaanantakaalaartham ii"svarasya dak.si.na upavi"sya


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्