Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yuuya.m paraspara.m m.r.saakathaa.m na vadata yato yuuya.m svakarmmasahita.m puraatanapuru.sa.m tyaktavanta.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যূযং পৰস্পৰং মৃষাকথাং ন ৱদত যতো যূযং স্ৱকৰ্ম্মসহিতং পুৰাতনপুৰুষং ত্যক্তৱন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যূযং পরস্পরং মৃষাকথাং ন ৱদত যতো যূযং স্ৱকর্ম্মসহিতং পুরাতনপুরুষং ত্যক্তৱন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယူယံ ပရသ္ပရံ မၖၐာကထာံ န ဝဒတ ယတော ယူယံ သွကရ္မ္မသဟိတံ ပုရာတနပုရုၐံ တျက္တဝန္တး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yUyaM parasparaM mRSAkathAM na vadata yatO yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:9
16 अन्तरसन्दर्भाः  

yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


ato yuuya.m sarvve mithyaakathana.m parityajya samiipavaasibhi.h saha satyaalaapa.m kuruta yato vaya.m parasparam a"ngapratya"ngaa bhavaama.h|


kintvidaanii.m krodho ro.so jihi.msi.saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa.ni duuriikurudhva.m|


ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्