Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মাকং জীৱনস্ৱৰূপঃ খ্ৰীষ্টো যদা প্ৰকাশিষ্যতে তদা তেন সাৰ্দ্ধং যূযমপি ৱিভৱেন প্ৰকাশিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মাকং জীৱনস্ৱরূপঃ খ্রীষ্টো যদা প্রকাশিষ্যতে তদা তেন সার্দ্ধং যূযমপি ৱিভৱেন প্রকাশিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မာကံ ဇီဝနသွရူပး ခြီၐ္ဋော ယဒါ ပြကာၑိၐျတေ တဒါ တေန သာရ္ဒ္ဓံ ယူယမပိ ဝိဘဝေန ပြကာၑိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:4
36 अन्तरसन्दर्भाः  

tadaanii.m dhaarmmikalokaa.h sve.saa.m pituu raajye bhaaskara_iva tejasvino bhavi.syanti| "srotu.m yasya "srutii aasaate, ma "s.r.nuyaat|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


kintvasmaasu yo bhaaviivibhava.h prakaa"si.syate tasya samiipe varttamaanakaaliina.m du.hkhamaha.m t.r.naaya manye|


yata.h praa.niga.na ii"svarasya santaanaanaa.m vibhavapraaptim aakaa"nk.san nitaantam apek.sate|


tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|


yad upyate tat tuccha.m yaccotthaasyati tad gauravaanvita.m; yad upyate tannirbbala.m yaccotthaasyati tat "saktiyukta.m|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


aparam asmaaka.m madhye ye jiivanto.ava"sek.syante ta aakaa"se prabho.h saak.saatkara.naartha.m tai.h saarddha.m meghavaahanena hari.syante; ittha nca vaya.m sarvvadaa prabhunaa saarddha.m sthaasyaama.h|


ii"svare.na svasamaye prakaa"sitavyam asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m yaavat tvayaa ni.skala"nkatvena nirddo.satvena ca vidhii rak.syataa.m|


khrii.s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so.h khrii.s.tasyaika.h prerita.h paulo.aha.m svakiiya.m priya.m dharmmaputra.m tiimathiya.m prati patra.m likhaami|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


tena pradhaanapaalaka upasthite yuuyam amlaana.m gauravakirii.ta.m lapsyadhve|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


ya.h putra.m dhaarayati sa jiivana.m dhaariyati, ii"svarasya putra.m yo na dhaarayati sa jiivana.m na dhaarayati|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्