Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 স্ৱস্ৰষ্টুঃ প্ৰতিমূৰ্ত্যা তত্ত্ৱজ্ঞানায নূতনীকৃতং নৱীনপুৰুষং পৰিহিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 স্ৱস্রষ্টুঃ প্রতিমূর্ত্যা তত্ত্ৱজ্ঞানায নূতনীকৃতং নৱীনপুরুষং পরিহিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သွသြၐ္ဋုး ပြတိမူရ္တျာ တတ္တွဇ္ဉာနာယ နူတနီကၖတံ နဝီနပုရုၐံ ပရိဟိတဝန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:10
33 अन्तरसन्दर्भाः  

yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


tato heto rvaya.m na klaamyaama.h kintu baahyapuru.so yadyapi k.siiyate tathaapyaantarika.h puru.so dine dine nuutanaayate|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


yuuya.m yaavanto lokaa.h khrii.s.te majjitaa abhavata sarvve khrii.s.ta.m parihitavanta.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


asmaasu yadyat saujanya.m vidyate tat sarvva.m khrii.s.ta.m yii"su.m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|


svamanobhirii"svarasya putra.m puna.h kru"se ghnanti lajjaaspada.m kurvvate ca tarhi mana.hparaavarttanaaya punastaan naviiniikarttu.m ko.api na "saknoti|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


ya.h ka"scit tasya vaakya.m paalayati tasmin ii"svarasya prema satyaruupe.na sidhyati vaya.m tasmin varttaamahe tad etenaavagacchaama.h|


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्