कुलुस्सियों 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari19 सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 সন্ধিভিঃ শিৰাভিশ্চোপকৃতং সংযুক্তঞ্চ কৃৎস্নং শৰীৰং যস্মাৎ মূৰ্দ্ধত ঈশ্ৱৰীযৱৃদ্ধিং প্ৰাপ্নোতি তং মূৰ্দ্ধানং ন ধাৰযতি তেন মানৱেন যুষ্মত্তঃ ফলাপহৰণং নানুজানীত| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 সন্ধিভিঃ শিরাভিশ্চোপকৃতং সংযুক্তঞ্চ কৃৎস্নং শরীরং যস্মাৎ মূর্দ্ধত ঈশ্ৱরীযৱৃদ্ধিং প্রাপ্নোতি তং মূর্দ্ধানং ন ধারযতি তেন মানৱেন যুষ্মত্তঃ ফলাপহরণং নানুজানীত| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 သန္ဓိဘိး ၑိရာဘိၑ္စောပကၖတံ သံယုက္တဉ္စ ကၖတ္သ္နံ ၑရီရံ ယသ္မာတ် မူရ္ဒ္ဓတ ဤၑွရီယဝၖဒ္ဓိံ ပြာပ္နောတိ တံ မူရ္ဒ္ဓါနံ န ဓာရယတိ တေန မာနဝေန ယုၐ္မတ္တး ဖလာပဟရဏံ နာနုဇာနီတ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script19 sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|