Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ato heto.h khaadyaakhaadye peyaapeye utsava.h pratipad vi"sraamavaara"scaite.su sarvve.su yu.smaaka.m nyaayaadhipatiruupa.m kamapi maa g.rhliita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोः खाद्याखाद्ये पेयापेये उत्सवः प्रतिपद् विश्रामवारश्चैतेषु सर्व्वेषु युष्माकं न्यायाधिपतिरूपं कमपि मा गृह्लीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোঃ খাদ্যাখাদ্যে পেযাপেযে উৎসৱঃ প্ৰতিপদ্ ৱিশ্ৰামৱাৰশ্চৈতেষু সৰ্ৱ্ৱেষু যুষ্মাকং ন্যাযাধিপতিৰূপং কমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোঃ খাদ্যাখাদ্যে পেযাপেযে উৎসৱঃ প্রতিপদ্ ৱিশ্রামৱারশ্চৈতেষু সর্ৱ্ৱেষু যুষ্মাকং ন্যাযাধিপতিরূপং কমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတေား ခါဒျာခါဒျေ ပေယာပေယေ ဥတ္သဝး ပြတိပဒ် ဝိၑြာမဝါရၑ္စဲတေၐု သရွွေၐု ယုၐ္မာကံ နျာယာဓိပတိရူပံ ကမပိ မာ ဂၖဟ္လီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:16
42 अन्तरसन्दर्भाः  

yanmukha.m pravi"sati, tat manujam amedhya.m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu.samamedhyii karotii|


tat tadantarna pravi"sati kintu kuk.simadhya.m pravi"sati "se.se sarvvabhuktavastugraahi.ni bahirde"se niryaati|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


kintu tva.m nija.m bhraatara.m kuto duu.sayasi? tathaa tva.m nija.m bhraatara.m kutastuccha.m jaanaasi? khrii.s.tasya vicaarasi.mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya.m;


yuuya.m divasaan maasaan tithiin sa.mvatsaraa.m"sca sammanyadhve|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|


he bhraatara.h, yuuya.m paraspara.m maa duu.sayata| ya.h ka"scid bhraatara.m duu.sayati bhraatu rvicaara nca karoti sa vyavasthaa.m duu.sayati vyavasthaayaa"sca vicaara.m karoti| tva.m yadi vyavasthaayaa vicaara.m karo.si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्