Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किञ्च तेन राजत्वकर्त्तृत्वपदानि निस्तेजांसि कृत्वा पराजितान् रिपूनिव प्रगल्भतया सर्व्वेषां दृष्टिगोचरे ह्रेपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিঞ্চ তেন ৰাজৎৱকৰ্ত্তৃৎৱপদানি নিস্তেজাংসি কৃৎৱা পৰাজিতান্ ৰিপূনিৱ প্ৰগল্ভতযা সৰ্ৱ্ৱেষাং দৃষ্টিগোচৰে হ্ৰেপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিঞ্চ তেন রাজৎৱকর্ত্তৃৎৱপদানি নিস্তেজাংসি কৃৎৱা পরাজিতান্ রিপূনিৱ প্রগল্ভতযা সর্ৱ্ৱেষাং দৃষ্টিগোচরে হ্রেপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိဉ္စ တေန ရာဇတွကရ္တ္တၖတွပဒါနိ နိသ္တေဇာံသိ ကၖတွာ ပရာဇိတာန် ရိပူနိဝ ပြဂလ္ဘတယာ သရွွေၐာံ ဒၖၐ္ဋိဂေါစရေ ဟြေပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:15
25 अन्तरसन्दर्भाः  

anya nca kopi balavanta jana.m prathamato na badvvaa kena prakaare.na tasya g.rha.m pravi"sya taddravyaadi lo.thayitu.m "saknoti? kintu tat k.rtvaa tadiiyag.rsya dravyaadi lo.thayitu.m "saknoti|


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


kintu tasmaad adhikabala.h ka"scidaagatya yadi ta.m jayati tarhi ye.su "sastraastre.su tasya vi"svaasa aasiit taani sarvvaa.ni h.rtvaa tasya dravyaa.ni g.rhlaati|


etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|


tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


tata.h param anto bhavi.syati tadaanii.m sa sarvva.m "saasanam adhipatitva.m paraakrama nca luptvaa svapitarii"svare raajatva.m samarpayi.syati|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


yathaa likhitam aaste, "uurddhvam aaruhya jet.rn sa vijitya bandino.akarot| tata.h sa manujebhyo.api sviiyaan vya"sraa.nayad varaan||"


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


yuuya nca tena puur.naa bhavatha yata.h sa sarvve.saa.m raajatvakartt.rtvapadaanaa.m muurddhaasti,


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्