Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yu.smaan aadi.s.tavaan sa evaasmaan aatmanaa janita.m yu.smaaka.m prema j naapitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्मान् आदिष्टवान् स एवास्मान् आत्मना जनितं युष्माकं प्रेम ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মান্ আদিষ্টৱান্ স এৱাস্মান্ আত্মনা জনিতং যুষ্মাকং প্ৰেম জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মান্ আদিষ্টৱান্ স এৱাস্মান্ আত্মনা জনিতং যুষ্মাকং প্রেম জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာန် အာဒိၐ္ဋဝါန် သ ဧဝါသ္မာန် အာတ္မနာ ဇနိတံ ယုၐ္မာကံ ပြေမ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaM prEma jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:8
7 अन्तरसन्दर्भाः  

atoheto ryanna prakaa"sayi.syate taad.rg lukkaayita.m kimapi vastu naasti; yad vyakta.m na bhavi.syati taad.r"sa.m gupta.m kimapi vastu naasti|


he bhraat.rga.na prabho ryii"sukhrii.s.tasya naamnaa pavitrasyaatmaana.h premnaa ca vinaye.aha.m


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्