Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 puurvva.m duurasthaa du.skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya.m taan yu.smaan api sa idaanii.m tasya maa.msala"sariire mara.nena svena saha sandhaapitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পূৰ্ৱ্ৱং দূৰস্থা দুষ্ক্ৰিযাৰতমনস্কৎৱাৎ তস্য ৰিপৱশ্চাস্ত যে যূযং তান্ যুষ্মান্ অপি স ইদানীং তস্য মাংসলশৰীৰে মৰণেন স্ৱেন সহ সন্ধাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পূর্ৱ্ৱং দূরস্থা দুষ্ক্রিযারতমনস্কৎৱাৎ তস্য রিপৱশ্চাস্ত যে যূযং তান্ যুষ্মান্ অপি স ইদানীং তস্য মাংসলশরীরে মরণেন স্ৱেন সহ সন্ধাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပူရွွံ ဒူရသ္ထာ ဒုၐ္ကြိယာရတမနသ္ကတွာတ် တသျ ရိပဝၑ္စာသ္တ ယေ ယူယံ တာန် ယုၐ္မာန် အပိ သ ဣဒါနီံ တသျ မာံသလၑရီရေ မရဏေန သွေန သဟ သန္ဓာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:21
14 अन्तरसन्दर्भाः  

kar.nejapaa apavaadina ii"svaradve.sakaa hi.msakaa aha"nkaari.na aatma"slaaghina.h kukarmmotpaadakaa.h pitroraaj naala"nghakaa


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|


yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa.thinyaacca timiraav.rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti,


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्