Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ক্ৰুশে পাতিতেন তস্য ৰক্তেন সন্ধিং ৱিধায তেনৈৱ স্ৱৰ্গমৰ্ত্ত্যস্থিতানি সৰ্ৱ্ৱাণি স্ৱেন সহ সন্ধাপযিতুঞ্চেশ্ৱৰেণাভিলেষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ক্রুশে পাতিতেন তস্য রক্তেন সন্ধিং ৱিধায তেনৈৱ স্ৱর্গমর্ত্ত্যস্থিতানি সর্ৱ্ৱাণি স্ৱেন সহ সন্ধাপযিতুঞ্চেশ্ৱরেণাভিলেষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကြုၑေ ပါတိတေန တသျ ရက္တေန သန္ဓိံ ဝိဓာယ တေနဲဝ သွရ္ဂမရ္တ္တျသ္ထိတာနိ သရွွာဏိ သွေန သဟ သန္ဓာပယိတုဉ္စေၑွရေဏာဘိလေၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:20
22 अन्तरसन्दर्भाः  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


tatastasmai yii"sunaamne svargamartyapaataalasthitai.h sarvvai rjaanupaata.h karttavya.h,


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्