Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তস্মাদ্ অননিযঃ প্ৰত্যৱদৎ হে প্ৰভো যিৰূশালমি পৱিত্ৰলোকান্ প্ৰতি সোঽনেকহিংসাং কৃতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তস্মাদ্ অননিযঃ প্রত্যৱদৎ হে প্রভো যিরূশালমি পৱিত্রলোকান্ প্রতি সোঽনেকহিংসাং কৃতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တသ္မာဒ် အနနိယး ပြတျဝဒတ် ဟေ ပြဘော ယိရူၑာလမိ ပဝိတြလောကာန် ပြတိ သော'နေကဟိံသာံ ကၖတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:13
31 अन्तरसन्दर्भाः  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


matametad dvi.s.tvaa tadgraahinaariipuru.saan kaaraayaa.m baddhvaa te.saa.m praa.nanaa"saparyyantaa.m vipak.sataam akaravam|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


tatkaalaparyyanata.m "saula.h prabho.h "si.syaa.naa.m praatikuulyena taa.danaabadhayo.h kathaa.m ni.hsaarayan mahaayaajakasya sannidhi.m gatvaa


tasmaat sarvve "srotaara"scamatk.rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit.rlokaan vinaa"sitavaan evam etaad.r"salokaan baddhvaa pradhaanayaajakanika.ta.m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya.m na bhavati?


tata.h para.m pitara.h sthaane sthaane bhramitvaa "se.se lodnagaranivaasipavitralokaanaa.m samiipe sthitavaan|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


apara.m philalago yuuliyaa niiriyastasya bhaginyalumpaa caitaan etai.h saarddha.m yaavanta.h pavitralokaa aasate taanapi namaskaara.m j naapayadhva.m|


yuuya.m taa.m prabhumaa"sritaa.m vij naaya tasyaa aatithya.m pavitralokaarha.m kurudhva.m, yu.smattastasyaa ya upakaaro bhavitu.m "saknoti ta.m kurudhva.m, yasmaat tayaa bahuunaa.m mama copakaara.h k.rta.h|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


yata ii"svara.h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa.m sarvvasamiti.su prakaa"sate|


pavitralokaanaa.m k.rte yo.arthasa.mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi.s.taastad yu.smaabhirapi kriyataa.m|


aha.m yu.smaan trapayitumicchan vadaami y.r.smanmadhye kimeko.api manu.syastaad.rg buddhimaannahi yo bhraat.rvivaadavicaara.ne samartha.h syaat?


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


sarvve pavitralokaa vi"se.sata.h kaisarasya parijanaa yu.smaan namaskurvvate|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati prasaada.m "saanti nca kriyaastaa.m|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्