Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 tata.h philipastatprakara.nam aarabhya yii"sorupaakhyaana.m tasyaagre praastaut|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ ফিলিপস্তৎপ্ৰকৰণম্ আৰভ্য যীশোৰুপাখ্যানং তস্যাগ্ৰে প্ৰাস্তৌৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ ফিলিপস্তৎপ্রকরণম্ আরভ্য যীশোরুপাখ্যানং তস্যাগ্রে প্রাস্তৌৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ဖိလိပသ္တတ္ပြကရဏမ် အာရဘျ ယီၑောရုပါချာနံ တသျာဂြေ ပြာသ္တော်တ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:35
20 अन्तरसन्दर्भाः  

tadaanii.m "si.sye.su tasya samiipamaagate.su tena tebhya e.saa kathaa kathyaa ncakre|


tata.h sa muusaagranthamaarabhya sarvvabhavi.syadvaadinaa.m sarvva"saastre svasmin likhitaakhyaanaabhipraaya.m bodhayaamaasa|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


phalato yii"surabhi.siktastraateti "saastrapramaa.na.m datvaa prakaa"saruupe.na pratipanna.m k.rtvaa yihuudiiyaan niruttaraan k.rtavaan|


tadaa de"saa.tanakaari.na.h kiyanto yihuudiiyaa bhuutaapasaari.no bhuutagrastanokaanaa.m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa.m paula.h pracaarayati tasya yii"so rnaamnaa yu.smaan aaj naapayaama.h|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii.s.tastam ii"svaro yu.smaan prati pre.sayi.syati|


tata.h para.m pratidina.m mandire g.rhe g.rhe caavi"sraamam upadi"sya yii"sukhrii.s.tasya susa.mvaada.m pracaaritavanta.h|


anantara.m sa philipam avadat nivedayaami, bhavi.syadvaadii yaamimaa.m kathaa.m kathayaamaasa sa ki.m svasmin vaa kasmi.m"scid anyasmin?


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


yato yii"sukhrii.s.ta.m tasya kru"se hatatva nca vinaa naanyat kimapi yu.smanmadhye j naapayitu.m vihita.m buddhavaan|


he karinthina.h, yu.smaaka.m prati mamaasya.m mukta.m mamaanta.hkara.naa nca vikasita.m|


yato yuuya.m ta.m "srutavanto yaa satyaa "sik.saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa.m praaptavanta"sceti manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्