Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 kintu pitarasta.m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana.m mudraabhi.h kriiyate tvamittha.m buddhavaan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু পিতৰস্তং প্ৰত্যৱদৎ তৱ মুদ্ৰাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱৰস্য দানং মুদ্ৰাভিঃ ক্ৰীযতে ৎৱমিত্থং বুদ্ধৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু পিতরস্তং প্রত্যৱদৎ তৱ মুদ্রাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱরস্য দানং মুদ্রাভিঃ ক্রীযতে ৎৱমিত্থং বুদ্ধৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ပိတရသ္တံ ပြတျဝဒတ် တဝ မုဒြာသ္တွယာ ဝိနၑျန္တု ယတ ဤၑွရသျ ဒါနံ မုဒြာဘိး ကြီယတေ တွမိတ္ထံ ဗုဒ္ဓဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:20
23 अन्तरसन्दर्भाः  

aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|


yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


tadanantara.m kukarmma.naa labdha.m yanmuulya.m tena k.setrameka.m kriitam apara.m tasmin adhomukhe bh.rmau patite sati tasyodarasya vidiir.natvaat sarvvaa naa.dyo niragacchan|


tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


ata.h prabhaa yii"sukhrii.s.te pratyayakaari.no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata.h koha.m? kimaham ii"svara.m vaarayitu.m "saknomi?


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


aha.m yasya gaatre hastam arpayi.syaami tasyaapi yathettha.m pavitraatmapraapti rbhavati taad.r"sii.m "sakti.m mahya.m datta.m|


ata etatpaapaheto.h khedaanvita.h san kenaapi prakaare.na tava manasa etasyaa.h kukalpanaayaa.h k.samaa bhavati, etadartham ii"svare praarthanaa.m kuru;


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


kanaka.m rajata ncaapi vik.rti.m pragami.syati, tatkala"nka"sca yu.smaaka.m paapa.m pramaa.nayi.syati, hutaa"savacca yu.smaaka.m pi"sita.m khaadayi.syati| ittham antimaghasre.su yu.smaabhi.h sa ncita.m dhana.m|


tadvikretaaro ye va.nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti.s.thanato rodi.syanti "socanta"sceda.m gadi.syanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्