Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ittha.m lokaanaa.m gaatre.su preritayo.h karaarpa.nena taan pavitram aatmaana.m praaptaan d.r.s.tvaa sa "simon tayo.h samiipe mudraa aaniiya kathitavaan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্থং লোকানাং গাত্ৰেষু প্ৰেৰিতযোঃ কৰাৰ্পণেন তান্ পৱিত্ৰম্ আত্মানং প্ৰাপ্তান্ দৃষ্ট্ৱা স শিমোন্ তযোঃ সমীপে মুদ্ৰা আনীয কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্থং লোকানাং গাত্রেষু প্রেরিতযোঃ করার্পণেন তান্ পৱিত্রম্ আত্মানং প্রাপ্তান্ দৃষ্ট্ৱা স শিমোন্ তযোঃ সমীপে মুদ্রা আনীয কথিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတ္ထံ လောကာနာံ ဂါတြေၐု ပြေရိတယေား ကရာရ္ပဏေန တာန် ပဝိတြမ် အာတ္မာနံ ပြာပ္တာန် ဒၖၐ္ဋွာ သ ၑိမောန် တယေား သမီပေ မုဒြာ အာနီယ ကထိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 itthaM lOkAnAM gAtrESu prEritayOH karArpaNEna tAn pavitram AtmAnaM prAptAn dRSTvA sa zimOn tayOH samIpE mudrA AnIya kathitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:18
7 अन्तरसन्दर्भाः  

aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|


kintu preritaabhyaa.m te.saa.m gaatre.su kare.svarpite.su satsu te pavitram aatmaanam praapnuvan|


aha.m yasya gaatre hastam arpayi.syaami tasyaapi yathettha.m pavitraatmapraapti rbhavati taad.r"sii.m "sakti.m mahya.m datta.m|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्