Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tasmaad ii"svaraste.saa.m prati vimukha.h san aakaa"sastha.m jyotirga.na.m puujayitu.m tebhyo.anumati.m dadau, yaad.r"sa.m bhavi.syadvaadinaa.m granthe.su likhitamaaste, yathaa, israayeliiyava.m"saa re catvaari.m"satsamaan puraa| mahati praantare sa.msthaa yuuyantu yaani ca| balihomaadikarmmaa.ni k.rtavantastu taani ki.m| maa.m samuddi"sya yu.smaabhi.h prak.rtaaniiti naiva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তস্মাদ্ ঈশ্ৱৰস্তেষাং প্ৰতি ৱিমুখঃ সন্ আকাশস্থং জ্যোতিৰ্গণং পূজযিতুং তেভ্যোঽনুমতিং দদৌ, যাদৃশং ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিখিতমাস্তে, যথা, ইস্ৰাযেলীযৱংশা ৰে চৎৱাৰিংশৎসমান্ পুৰা| মহতি প্ৰান্তৰে সংস্থা যূযন্তু যানি চ| বলিহোমাদিকৰ্ম্মাণি কৃতৱন্তস্তু তানি কিং| মাং সমুদ্দিশ্য যুষ্মাভিঃ প্ৰকৃতানীতি নৈৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তস্মাদ্ ঈশ্ৱরস্তেষাং প্রতি ৱিমুখঃ সন্ আকাশস্থং জ্যোতির্গণং পূজযিতুং তেভ্যোঽনুমতিং দদৌ, যাদৃশং ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিখিতমাস্তে, যথা, ইস্রাযেলীযৱংশা রে চৎৱারিংশৎসমান্ পুরা| মহতি প্রান্তরে সংস্থা যূযন্তু যানি চ| বলিহোমাদিকর্ম্মাণি কৃতৱন্তস্তু তানি কিং| মাং সমুদ্দিশ্য যুষ্মাভিঃ প্রকৃতানীতি নৈৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တသ္မာဒ် ဤၑွရသ္တေၐာံ ပြတိ ဝိမုခး သန် အာကာၑသ္ထံ ဇျောတိရ္ဂဏံ ပူဇယိတုံ တေဘျော'နုမတိံ ဒဒေါ်, ယာဒၖၑံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိခိတမာသ္တေ, ယထာ, ဣသြာယေလီယဝံၑာ ရေ စတွာရိံၑတ္သမာန် ပုရာ၊ မဟတိ ပြာန္တရေ သံသ္ထာ ယူယန္တု ယာနိ စ၊ ဗလိဟောမာဒိကရ္မ္မာဏိ ကၖတဝန္တသ္တု တာနိ ကိံ၊ မာံ သမုဒ္ဒိၑျ ယုၐ္မာဘိး ပြကၖတာနီတိ နဲဝ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:42
26 अन्तरसन्दर्भाः  

te sarvva ii"svare.na "sik.sitaa bhavi.syanti bhavi.syadvaadinaa.m granthe.su lipiritthamaaste ato ya.h ka"scit pitu.h sakaa"saat "srutvaa "sik.sate sa eva mama samiipam aagami.syati|


apara nca| avaj naakaari.no lokaa"scak.surunmiilya pa"syata| tathaivaasambhava.m j naatvaa syaata yuuya.m vilajjitaa.h| yato yu.smaasu ti.s.thatsu kari.sye karmma taad.r"sa.m| yenaiva tasya v.rttaante yu.smabhya.m kathite.api hi| yuuya.m na tantu v.rttaanta.m pratye.syatha kadaacana||


sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari.m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa.nyadbhutaani karmmaa.ni lak.sa.naani ca dar"sayitvaa taan bahi.h k.rtvaa samaaninaaya|


yu.smaaka.m pitarastatra matpariik.saam akurvvata| kurvvadbhi rme.anusandhaana.m tairad.r"syanta matkriyaa.h| catvaari.m"satsamaa yaavat kruddhvaahantu tadanvaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्