Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tatpare .ahani te.saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa.h samiipa.m gatvaa tayo rmelana.m karttu.m mati.m k.rtvaa kathayaamaasa, he mahaa"sayau yuvaa.m bhraatarau parasparam anyaaya.m kuta.h kurutha.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৎপৰে ঽহনি তেষাম্ উভযো ৰ্জনযো ৰ্ৱাক্কলহ উপস্থিতে সতি মূসাঃ সমীপং গৎৱা তযো ৰ্মেলনং কৰ্ত্তুং মতিং কৃৎৱা কথযামাস, হে মহাশযৌ যুৱাং ভ্ৰাতৰৌ পৰস্পৰম্ অন্যাযং কুতঃ কুৰুথঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তৎপরে ঽহনি তেষাম্ উভযো র্জনযো র্ৱাক্কলহ উপস্থিতে সতি মূসাঃ সমীপং গৎৱা তযো র্মেলনং কর্ত্তুং মতিং কৃৎৱা কথযামাস, হে মহাশযৌ যুৱাং ভ্রাতরৌ পরস্পরম্ অন্যাযং কুতঃ কুরুথঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတ္ပရေ 'ဟနိ တေၐာမ် ဥဘယော ရ္ဇနယော ရွာက္ကလဟ ဥပသ္ထိတေ သတိ မူသား သမီပံ ဂတွာ တယော ရ္မေလနံ ကရ္တ္တုံ မတိံ ကၖတွာ ကထယာမာသ, ဟေ မဟာၑယော် ယုဝါံ ဘြာတရော် ပရသ္ပရမ် အနျာယံ ကုတး ကုရုထး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:26
12 अन्तरसन्दर्भाः  

tadanantara.m yii"su rlokaanaa.m visarjanakaale "si.syaan tara.nimaaro.dhu.m svaagre paara.m yaatu nca gaa.dhamaadi.s.tavaan|


tasya hastene"svarastaan uddhari.syati tasya bhraat.rga.na iti j naasyati sa ityanumaana.m cakaara, kintu te na bubudhire|


khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्