Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tasya hastene"svarastaan uddhari.syati tasya bhraat.rga.na iti j naasyati sa ityanumaana.m cakaara, kintu te na bubudhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্য হস্তেনেশ্ৱৰস্তান্ উদ্ধৰিষ্যতি তস্য ভ্ৰাতৃগণ ইতি জ্ঞাস্যতি স ইত্যনুমানং চকাৰ, কিন্তু তে ন বুবুধিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্য হস্তেনেশ্ৱরস্তান্ উদ্ধরিষ্যতি তস্য ভ্রাতৃগণ ইতি জ্ঞাস্যতি স ইত্যনুমানং চকার, কিন্তু তে ন বুবুধিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသျ ဟသ္တေနေၑွရသ္တာန် ဥဒ္ဓရိၐျတိ တသျ ဘြာတၖဂဏ ဣတိ ဇ္ဉာသျတိ သ ဣတျနုမာနံ စကာရ, ကိန္တု တေ န ဗုဗုဓိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:25
20 अन्तरसन्दर्भाः  

kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


etasyaa.h kathaayaa abhipraaya.m ki ncidapi te boddhu.m na "seku.h te.saa.m nika.te.aspa.s.tatavaat tasyaitaasaa.m kathaanaam aa"saya.m te j naatu.m na "seku"sca|


kintu te taa.m kathaa.m na bubudhire, spa.s.tatvaabhaavaat tasyaa abhipraayaste.saa.m bodhagamyo na babhuuva; tasyaa aa"saya.h ka ityapi te bhayaat pra.s.tu.m na "seku.h|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


te.saa.m janameka.m hi.msita.m d.r.s.tvaa tasya sapak.sa.h san hi.msitajanam upak.rtya misariiyajana.m jaghaana|


tatpare .ahani te.saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa.h samiipa.m gatvaa tayo rmelana.m karttu.m mati.m k.rtvaa kathayaamaasa, he mahaa"sayau yuvaa.m bhraatarau parasparam anyaaya.m kuta.h kurutha.h?


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्