Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 sa sampuur.nacatvaari.m"sadvatsaravayasko bhuutvaa israayeliiyava.m"sanijabhraat.rn saak.saat kartu.m mati.m cakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 স সম্পূৰ্ণচৎৱাৰিংশদ্ৱৎসৰৱযস্কো ভূৎৱা ইস্ৰাযেলীযৱংশনিজভ্ৰাতৃন্ সাক্ষাৎ কৰ্তুং মতিং চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 স সম্পূর্ণচৎৱারিংশদ্ৱৎসরৱযস্কো ভূৎৱা ইস্রাযেলীযৱংশনিজভ্রাতৃন্ সাক্ষাৎ কর্তুং মতিং চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သ သမ္ပူရ္ဏစတွာရိံၑဒွတ္သရဝယသ္ကော ဘူတွာ ဣသြာယေလီယဝံၑနိဇဘြာတၖန် သာက္ၐာတ် ကရ္တုံ မတိံ စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:23
18 अन्तरसन्दर्भाः  

katipayadine.su gate.su paulo bar.nabbaam avadat aagacchaavaa.m ye.su nagare.svii"svarasya susa.mvaada.m pracaaritavantau taani sarvvanagaraa.ni punargatvaa bhraatara.h kiid.r"saa.h santiiti dra.s.tu.m taan saak.saat kurvva.h|


te.saa.m janameka.m hi.msita.m d.r.s.tvaa tasya sapak.sa.h san hi.msitajanam upak.rtya misariiyajana.m jaghaana|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


yata ii"svarasya vaakyaani yaavat siddhi.m na gami.syanti taavad ii"svarasya manogata.m saadhayitum ekaa.m mantra.naa.m k.rtvaa tasmai pa"save sve.saa.m raajya.m daatu nca te.saa.m manaa.msii"svare.na pravarttitaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्