Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tata.h param ii"svara ibraahiima.h sannidhau "sapatha.m k.rtvaa yaa.m pratij naa.m k.rtavaan tasyaa.h pratij naayaa.h phalanasamaye nika.te sati israayellokaa simarade"se varddhamaanaa bahusa.mkhyaa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰম্ ঈশ্ৱৰ ইব্ৰাহীমঃ সন্নিধৌ শপথং কৃৎৱা যাং প্ৰতিজ্ঞাং কৃতৱান্ তস্যাঃ প্ৰতিজ্ঞাযাঃ ফলনসমযে নিকটে সতি ইস্ৰাযেল্লোকা সিমৰদেশে ৱৰ্দ্ধমানা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরম্ ঈশ্ৱর ইব্রাহীমঃ সন্নিধৌ শপথং কৃৎৱা যাং প্রতিজ্ঞাং কৃতৱান্ তস্যাঃ প্রতিজ্ঞাযাঃ ফলনসমযে নিকটে সতি ইস্রাযেল্লোকা সিমরদেশে ৱর্দ্ধমানা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရမ် ဤၑွရ ဣဗြာဟီမး သန္နိဓော် ၑပထံ ကၖတွာ ယာံ ပြတိဇ္ဉာံ ကၖတဝါန် တသျား ပြတိဇ္ဉာယား ဖလနသမယေ နိကဋေ သတိ ဣသြာယေလ္လောကာ သိမရဒေၑေ ဝရ္ဒ္ဓမာနာ ဗဟုသံချာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAM pratijnjAM kRtavAn tasyAH pratijnjAyAH phalanasamayE nikaTE sati isrAyEllOkA simaradEzE varddhamAnA bahusaMkhyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:17
8 अन्तरसन्दर्भाः  

ete.saamisraayellokaanaam ii"svaro.asmaaka.m puurvvaparu.saan manoniitaan katvaa g.rhiitavaan tato misari de"se pravasanakaale te.saamunnati.m k.rtvaa tasmaat sviiyabaahubalena taan bahi.h k.rtvaa samaanayat|


ii"svara ittham aparamapi kathitavaan tava santaanaa.h parade"se nivatsyanti tatastadde"siiyalokaa"scatu.h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara.m kari.syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्