Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 yadii"svaraadabhavat tarhi yuuya.m tasyaanyathaa karttu.m na "sak.syatha, varam ii"svararodhakaa bhavi.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 যদীশ্ৱৰাদভৱৎ তৰ্হি যূযং তস্যান্যথা কৰ্ত্তুং ন শক্ষ্যথ, ৱৰম্ ঈশ্ৱৰৰোধকা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 যদীশ্ৱরাদভৱৎ তর্হি যূযং তস্যান্যথা কর্ত্তুং ন শক্ষ্যথ, ৱরম্ ঈশ্ৱররোধকা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ယဒီၑွရာဒဘဝတ် တရှိ ယူယံ တသျာနျထာ ကရ္တ္တုံ န ၑက္ၐျထ, ဝရမ် ဤၑွရရောဓကာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:39
23 अन्तरसन्दर्भाः  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


ata.h prabhaa yii"sukhrii.s.te pratyayakaari.no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata.h koha.m? kimaham ii"svara.m vaarayitu.m "saknomi?


tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|


sa p.r.s.tavaan, he prabho bhavaan ka.h? tadaa prabhurakathayat ya.m yii"su.m tva.m taa.dayasi sa evaaha.m; ka.n.takasya mukhe padaaghaatakara.na.m tava ka.s.tam|


yata ii"svare ya.h pralaapa aaropyate sa maanavaatirikta.m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta.m balameva|


vaya.m ki.m prabhu.m sparddhi.syaamahe? vaya.m ki.m tasmaad balavanta.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्