Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 he israayelva.m"siiyaa.h sarvve yuuyam etaan maanu.saan prati yat karttum udyataastasmin saavadhaanaa bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 হে ইস্ৰাযেল্ৱংশীযাঃ সৰ্ৱ্ৱে যূযম্ এতান্ মানুষান্ প্ৰতি যৎ কৰ্ত্তুম্ উদ্যতাস্তস্মিন্ সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 হে ইস্রাযেল্ৱংশীযাঃ সর্ৱ্ৱে যূযম্ এতান্ মানুষান্ প্রতি যৎ কর্ত্তুম্ উদ্যতাস্তস্মিন্ সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဟေ ဣသြာယေလွံၑီယား သရွွေ ယူယမ် ဧတာန် မာနုၐာန် ပြတိ ယတ် ကရ္တ္တုမ် ဥဒျတာသ္တသ္မိန် သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:35
6 अन्तरसन्दर्भाः  

apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


tasmaad etatpratikuula.m kepi kathayitu.m na "saknuvanti, iti j naatvaa yu.smaabhi.h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca|


enaa.m kathaa.m "srutvaa sa sahasrasenaapate.h sannidhi.m gatvaa taa.m vaarttaamavadat sa romiloka etasmaat saavadhaana.h san karmma kuru|


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


ita.h puurvva.m thuudaanaamaiko jana upasthaaya sva.m kamapi mahaapuru.sam avadat, tata.h praaye.na catu.h"satalokaastasya matagraahi.nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi.no yaavanto lokaaste sarvve virkiir.naa.h santo .ak.rtakaaryyaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्