प्रेरिता 5:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script32 etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari32 एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script32 এতস্মিন্ ৱযমপি সাক্ষিণ আস্মহে, তৎ কেৱলং নহি, ঈশ্ৱৰ আজ্ঞাগ্ৰাহিভ্যো যং পৱিত্ৰম্ আত্মনং দত্তৱান্ সোপি সাক্ষ্যস্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script32 এতস্মিন্ ৱযমপি সাক্ষিণ আস্মহে, তৎ কেৱলং নহি, ঈশ্ৱর আজ্ঞাগ্রাহিভ্যো যং পৱিত্রম্ আত্মনং দত্তৱান্ সোপি সাক্ষ্যস্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script32 ဧတသ္မိန် ဝယမပိ သာက္ၐိဏ အာသ္မဟေ, တတ် ကေဝလံ နဟိ, ဤၑွရ အာဇ္ဉာဂြာဟိဘျော ယံ ပဝိတြမ် အာတ္မနံ ဒတ္တဝါန် သောပိ သာက္ၐျသ္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script32 Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti| अध्यायं द्रष्टव्यम् |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|