Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya.m yaan maanavaan kaaraayaam asthaapayata te mandire ti.s.thanto lokaan upadi"santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতস্মিন্নেৱ সমযে কশ্চিৎ জন আগত্য ৱাৰ্ত্তামেতাম্ অৱদৎ পশ্যত যূযং যান্ মানৱান্ কাৰাযাম্ অস্থাপযত তে মন্দিৰে তিষ্ঠন্তো লোকান্ উপদিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতস্মিন্নেৱ সমযে কশ্চিৎ জন আগত্য ৱার্ত্তামেতাম্ অৱদৎ পশ্যত যূযং যান্ মানৱান্ কারাযাম্ অস্থাপযত তে মন্দিরে তিষ্ঠন্তো লোকান্ উপদিশন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတသ္မိန္နေဝ သမယေ ကၑ္စိတ် ဇန အာဂတျ ဝါရ္တ္တာမေတာမ် အဝဒတ် ပၑျတ ယူယံ ယာန် မာနဝါန် ကာရာယာမ် အသ္ထာပယတ တေ မန္ဒိရေ တိၐ္ဌန္တော လောကာန် ဥပဒိၑန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:25
8 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


kintu kecidanye phiruu"sinaa.m samiipa.m gatvaa yii"soretasya karmma.no vaarttaam avadan|


t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|


etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्