Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 caturdiksthanagarebhyo bahavo lokaa.h sambhuuya rogi.no.apavitrabhutagrastaa.m"sca yiruu"saalamam aanayan tata.h sarvve svasthaa akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 চতুৰ্দিক্স্থনগৰেভ্যো বহৱো লোকাঃ সম্ভূয ৰোগিণোঽপৱিত্ৰভুতগ্ৰস্তাংশ্চ যিৰূশালমম্ আনযন্ ততঃ সৰ্ৱ্ৱে স্ৱস্থা অক্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 চতুর্দিক্স্থনগরেভ্যো বহৱো লোকাঃ সম্ভূয রোগিণোঽপৱিত্রভুতগ্রস্তাংশ্চ যিরূশালমম্ আনযন্ ততঃ সর্ৱ্ৱে স্ৱস্থা অক্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 စတုရ္ဒိက္သ္ထနဂရေဘျော ဗဟဝေါ လောကား သမ္ဘူယ ရောဂိဏော'ပဝိတြဘုတဂြသ္တာံၑ္စ ယိရူၑာလမမ် အာနယန် တတး သရွွေ သွသ္ထာ အကြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:16
16 अन्तरसन्दर्भाः  

anantara.m herod jyotirvidbhiraatmaana.m prava ncita.m vij naaya bh.r"sa.m cukopa; apara.m jyotirvvidbhyastena vini"scita.m yad dina.m taddinaad ga.nayitvaa dvitiiyavatsara.m pravi.s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


anantara.m sandhyaayaa.m satyaa.m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu.h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii.ditajanaa.m"sca niraamayaan cakaara;


apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|


amedhyabhuutagrastaa"sca tannika.tamaagatya svaasthya.m praapu.h|


pa"scaal lokaastad viditvaa tasya pa"scaad yayu.h; tata.h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye.saa.m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


anyasmai tenaivaatmanaa vi"svaasa.h, anyasmai tenaivaatmanaa svaasthyadaana"sakti.h,


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्