Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tata.h para.m preritaanaa.m hastai rlokaanaa.m madhye bahvaa"scaryyaa.nyadbhutaani karmmaa.nyakriyanta; tadaa "si.syaa.h sarvva ekacittiibhuuya sulemaano .alinde sambhuuyaasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং প্ৰেৰিতানাং হস্তৈ ৰ্লোকানাং মধ্যে বহ্ৱাশ্চৰ্য্যাণ্যদ্ভুতানি কৰ্ম্মাণ্যক্ৰিযন্ত; তদা শিষ্যাঃ সৰ্ৱ্ৱ একচিত্তীভূয সুলেমানো ঽলিন্দে সম্ভূযাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং প্রেরিতানাং হস্তৈ র্লোকানাং মধ্যে বহ্ৱাশ্চর্য্যাণ্যদ্ভুতানি কর্ম্মাণ্যক্রিযন্ত; তদা শিষ্যাঃ সর্ৱ্ৱ একচিত্তীভূয সুলেমানো ঽলিন্দে সম্ভূযাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ ပြေရိတာနာံ ဟသ္တဲ ရ္လောကာနာံ မဓျေ ဗဟွာၑ္စရျျာဏျဒ္ဘုတာနိ ကရ္မ္မာဏျကြိယန္တ; တဒါ ၑိၐျား သရွွ ဧကစိတ္တီဘူယ သုလေမာနော 'လိန္ဒေ သမ္ဘူယာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:12
22 अन्तरसन्दर्भाः  

tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


yii"su.h sulemaano ni.hsaare.na gamanaagamane karoti,


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|


ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|


saa kanyaa bahudinaani taad.r"sam akarot tasmaat paulo du.hkhita.h san mukha.m paraavartya ta.m bhuutamavadad, aha.m yii"sukhrii.s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk.sa.naat sa bhuutastasyaa bahirgata.h|


paulena ca ii"svara etaad.r"saanyadbhutaani karmmaa.ni k.rtavaan


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


ittha.m bhuute tadviipanivaasina itarepi rogilokaa aagatya niraamayaa abhavan|


ya.h kha nja.h svasthobhavat tena pitarayohano.h karayordh.tatayo.h sato.h sarvve lokaa sannidhim aagacchan|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


tadaa tatra pak.saaghaatavyaadhinaa.s.tau vatsaraan "sayyaagatam aineyanaamaana.m manu.sya.m saak.sat praapya tamavadat,


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


sarvvathaadbhutakriyaa"saktilak.sa.nai.h preritasya cihnaani yu.smaaka.m madhye sadhairyya.m mayaa prakaa"sitaani|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्