Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 romilokaa vicaaryya mama praa.nahananaarha.m kimapi kaara.na.m na praapya maa.m mocayitum aicchan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৰোমিলোকা ৱিচাৰ্য্য মম প্ৰাণহননাৰ্হং কিমপি কাৰণং ন প্ৰাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 রোমিলোকা ৱিচার্য্য মম প্রাণহননার্হং কিমপি কারণং ন প্রাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ရောမိလောကာ ဝိစာရျျ မမ ပြာဏဟနနာရှံ ကိမပိ ကာရဏံ န ပြာပျ မာံ မောစယိတုမ် အဲစ္ဆန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:18
8 अन्तरसन्दर्भाः  

yihuudiiyalokaa.h paula.m kuto.apavadante tasya v.rttaanta.m j naatu.m vaa nchan sahasrasenaapati.h pare.ahani paula.m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa.h sarvvalokaa"sca samupasthaatum aadi"sya te.saa.m sannidhau paulam avarohya sthaapitavaan|


tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h|


adhipatau kathaa.m kathayitu.m paula.m pratii"ngita.m k.rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana.m karotiiti vij naaya pratyuttara.m daatum ak.sobho.abhavam|


tadaa phiilik.sa etaa.m kathaa.m "srutvaa tanmatasya vi"se.sav.rttaanta.m vij naatu.m vicaara.m sthagita.m k.rtvaa kathitavaan lu.siye sahasrasenaapatau samaayaate sati yu.smaaka.m vicaaram aha.m ni.spaadayi.syaami|


kintve.sa jana.h praa.nanaa"sarha.m kimapi karmma na k.rtavaan ityajaanaa.m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu.m praarthayata tasmaat tasya samiipa.m ta.m pre.sayitu.m matimakaravam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्