Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 asmaasu romaanagara.m gate.su "satasenaapati.h sarvvaan bandiin pradhaanasenaapate.h samiipe samaarpayat kintu paulaaya svarak.sakapadaatinaa saha p.rthag vastum anumati.m dattavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাসু ৰোমানগৰং গতেষু শতসেনাপতিঃ সৰ্ৱ্ৱান্ বন্দীন্ প্ৰধানসেনাপতেঃ সমীপে সমাৰ্পযৎ কিন্তু পৌলায স্ৱৰক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাসু রোমানগরং গতেষু শতসেনাপতিঃ সর্ৱ্ৱান্ বন্দীন্ প্রধানসেনাপতেঃ সমীপে সমার্পযৎ কিন্তু পৌলায স্ৱরক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာသု ရောမာနဂရံ ဂတေၐု ၑတသေနာပတိး သရွွာန် ဗန္ဒီန် ပြဓာနသေနာပတေး သမီပေ သမာရ္ပယတ် ကိန္တု ပေါ်လာယ သွရက္ၐကပဒါတိနာ သဟ ပၖထဂ် ဝသ္တုမ် အနုမတိံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:16
18 अन्तरसन्दर्भाः  

tasmin samaye klaudiya.h sarvvaan yihuudiiyaan romaanagara.m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya.h pantade"se jaata aakkilanaamaa yihuudiiyaloka.h paulasta.m saak.saat praapya tayo.h samiipamitavaan|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


anantara.m bandhana.m vinaa paula.m rak.situ.m tasya sevanaaya saak.saatkara.naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi.s.tavaan|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


tata.h paula.h senaapataye sainyaga.naaya ca kathitavaan, ete yadi potamadhye na ti.s.thanti tarhi yu.smaaka.m rak.sa.na.m na "sakya.m|


kintu "satasenaapati.h paula.m rak.situ.m prayatna.m k.rtvaa taan tacce.s.taayaa nivartya ityaadi.s.tavaan, ye baahutara.na.m jaananti te.agre prollampya samudre patitvaa baahubhistiirttvaa kuula.m yaantu|


apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|


atra j naanayuktayaa buddhyaa prakaa"sitavya.m| taani sapta"siraa.msi tasyaa yo.sita upave"sanasthaanasvaruupaa.h saptagiraya.h sapta raajaana"sca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्