Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tato.asmaasu tatratya.m bhraat.rga.na.m praapte.su te svai.h saarddham asmaan sapta dinaani sthaapayitum ayatanta, ittha.m vaya.m romaanagaram pratyagacchaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততোঽস্মাসু তত্ৰত্যং ভ্ৰাতৃগণং প্ৰাপ্তেষু তে স্ৱৈঃ সাৰ্দ্ধম্ অস্মান্ সপ্ত দিনানি স্থাপযিতুম্ অযতন্ত, ইত্থং ৱযং ৰোমানগৰম্ প্ৰত্যগচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততোঽস্মাসু তত্রত্যং ভ্রাতৃগণং প্রাপ্তেষু তে স্ৱৈঃ সার্দ্ধম্ অস্মান্ সপ্ত দিনানি স্থাপযিতুম্ অযতন্ত, ইত্থং ৱযং রোমানগরম্ প্রত্যগচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော'သ္မာသု တတြတျံ ဘြာတၖဂဏံ ပြာပ္တေၐု တေ သွဲး သာရ္ဒ္ဓမ် အသ္မာန် သပ္တ ဒိနာနိ သ္ထာပယိတုမ် အယတန္တ, ဣတ္ထံ ဝယံ ရောမာနဂရမ် ပြတျဂစ္ဆာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:14
17 अन्तरसन्दर्भाः  

apara.m yuuya.m yat pura.m ya nca graama.m pravi"satha, tatra yo jano yogyapaatra.m tamavagatya yaanakaala.m yaavat tatra ti.s.thata|


tasmaat sa "si.syo na mari.syatiiti bhraat.rga.namadhye ki.mvadantii jaataa kintu sa na mari.syatiiti vaakya.m yii"su rnaavadat kevala.m mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? iti vaakyam uktavaan|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


ki.nva"suunyapuupotsavadine ca gate sati vaya.m philipiinagaraat toyapathena gatvaa pa ncabhi rdinaistroyaanagaram upasthaaya tatra saptadinaanyavaati.s.thaama|


tatra "si.syaga.nasya saak.saatkara.naaya vaya.m tatra saptadinaani sthitavanta.h pa"scaatte pavitre.naatmanaa paula.m vyaaharan tva.m yiruu"saalamnagara.m maa gama.h|


tasmaad aav.rtya riigiyanagaram upasthitaa.h dinaikasmaat para.m dak.si.navayau saanukuulye sati parasmin divase patiyaliinagaram upaati.s.thaama|


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


tadaa te tam avaadi.su.h, yihuudiiyade"saad vaya.m tvaamadhi kimapi patra.m na praaptaa ye bhraatara.h samaayaataaste.saa.m kopi tava kaamapi vaarttaa.m naavadat abhadramapi naakathayacca|


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


kintu bhraat.rga.nastajj naatvaa ta.m kaisariyaanagara.m niitvaa taar.sanagara.m pre.sitavaan|


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्