Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 kintu dvayo.h samudrayo.h sa"ngamasthaane saikatopari pote nik.sipte .agrabhaage baadhite pa"scaadbhaage prabalatara"ngo.alagat tena poto bhagna.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 किन्तु द्वयोः समुद्रयोः सङ्गमस्थाने सैकतोपरि पोते निक्षिप्ते ऽग्रभागे बाधिते पश्चाद्भागे प्रबलतरङ्गोऽलगत् तेन पोतो भग्नः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কিন্তু দ্ৱযোঃ সমুদ্ৰযোঃ সঙ্গমস্থানে সৈকতোপৰি পোতে নিক্ষিপ্তে ঽগ্ৰভাগে বাধিতে পশ্চাদ্ভাগে প্ৰবলতৰঙ্গোঽলগৎ তেন পোতো ভগ্নঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কিন্তু দ্ৱযোঃ সমুদ্রযোঃ সঙ্গমস্থানে সৈকতোপরি পোতে নিক্ষিপ্তে ঽগ্রভাগে বাধিতে পশ্চাদ্ভাগে প্রবলতরঙ্গোঽলগৎ তেন পোতো ভগ্নঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကိန္တု ဒွယေား သမုဒြယေား သင်္ဂမသ္ထာနေ သဲကတောပရိ ပေါတေ နိက္ၐိပ္တေ 'ဂြဘာဂေ ဗာဓိတေ ပၑ္စာဒ္ဘါဂေ ပြဗလတရင်္ဂေါ'လဂတ် တေန ပေါတော ဘဂ္နး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kintu dvayOH samudrayOH saggamasthAnE saikatOpari pOtE nikSiptE 'grabhAgE bAdhitE pazcAdbhAgE prabalataraggO'lagat tEna pOtO bhagnaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:41
11 अन्तरसन्दर्भाः  

te taamaaruhya rajjcaa potasyaadhobhaagam abadhnan tadanantara.m cet poto saikate lagatiiti bhayaad vaatavasanaanyamocayan tata.h poto vaayunaa caalita.h|


kintu potiiyalokaa.h potaagrabhaage la"ngaranik.sepa.m chala.m k.rtvaa jaladhau k.sudranaavam avarohya palaayitum ace.s.tanta|


tathaa kar.nabandhana.m mocayitvaa pradhaana.m vaatavasanam uttolya tiirasamiipa.m gatavanta.h|


tasmaad bandaya"sced baahubhistaranta.h palaayante ityaa"sa"nkayaa senaaga.nastaan hantum amantrayat;


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्