Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 kintu krama"so vaayo.h prabalatvaat poto dolaayamaano.abhavat parasmin divase potasthaani katipayaani dravyaa.ni toye nik.siptaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु क्रमशो वायोः प्रबलत्वात् पोतो दोलायमानोऽभवत् परस्मिन् दिवसे पोतस्थानि कतिपयानि द्रव्याणि तोये निक्षिप्तानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু ক্ৰমশো ৱাযোঃ প্ৰবলৎৱাৎ পোতো দোলাযমানোঽভৱৎ পৰস্মিন্ দিৱসে পোতস্থানি কতিপযানি দ্ৰৱ্যাণি তোযে নিক্ষিপ্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু ক্রমশো ৱাযোঃ প্রবলৎৱাৎ পোতো দোলাযমানোঽভৱৎ পরস্মিন্ দিৱসে পোতস্থানি কতিপযানি দ্রৱ্যাণি তোযে নিক্ষিপ্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု ကြမၑော ဝါယေား ပြဗလတွာတ် ပေါတော ဒေါလာယမာနော'ဘဝတ် ပရသ္မိန် ဒိဝသေ ပေါတသ္ထာနိ ကတိပယာနိ ဒြဝျာဏိ တောယေ နိက္ၐိပ္တာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu kramazO vAyOH prabalatvAt pOtO dOlAyamAnO'bhavat parasmin divasE pOtasthAni katipayAni dravyANi tOyE nikSiptAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:18
9 अन्तरसन्दर्भाः  

maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?


bhak.syaajjiivana.m bhuu.sa.naacchariira nca "sre.s.tha.m bhavati|


tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


t.rtiiyadivase vaya.m svahastai.h potasajjanadravyaa.ni nik.siptavanta.h|


sarvve.su loke.su yathe.s.ta.m bhuktavatsu potasthan godhuumaan jaladhau nik.sipya tai.h potasya bhaaro laghuuk.rta.h|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्