Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tat khaata.m "siitakaale vaasaarhasthaana.m na tasmaad avaaciipratiicordi"so.h kriityaa.h phainiikiyakhaata.m yaatu.m yadi "saknuvantastarhi tatra "siitakaala.m yaapayitu.m praaye.na sarvve mantrayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তৎ খাতং শীতকালে ৱাসাৰ্হস্থানং ন তস্মাদ্ অৱাচীপ্ৰতীচোৰ্দিশোঃ ক্ৰীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তৰ্হি তত্ৰ শীতকালং যাপযিতুং প্ৰাযেণ সৰ্ৱ্ৱে মন্ত্ৰযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তৎ খাতং শীতকালে ৱাসার্হস্থানং ন তস্মাদ্ অৱাচীপ্রতীচোর্দিশোঃ ক্রীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তর্হি তত্র শীতকালং যাপযিতুং প্রাযেণ সর্ৱ্ৱে মন্ত্রযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတ် ခါတံ ၑီတကာလေ ဝါသာရှသ္ထာနံ န တသ္မာဒ် အဝါစီပြတီစောရ္ဒိၑေား ကြီတျား ဖဲနီကိယခါတံ ယာတုံ ယဒိ ၑက္နုဝန္တသ္တရှိ တတြ ၑီတကာလံ ယာပယိတုံ ပြာယေဏ သရွွေ မန္တြယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:12
8 अन्तरसन्दर्भाः  

asmaaka.m nijanijabhaa.saabhirete.saam ii"svariiyamahaakarmmavyaakhyaana.m "s.r.numa.h|


tata.h para.m dak.si.navaayu rmanda.m vahatiiti vilokya nijaabhipraayasya siddhe.h suyogo bhavatiiti buddhvaa pota.m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta.h|


bahudine.su lokairanaahaare.na yaapite.su sarvve.saa.m saak.sat paulasti.s.than akathayat, he mahecchaa.h kriityupadviipaat pota.m na mocayitum aha.m puurvva.m yad avada.m tadgraha.na.m yu.smaakam ucitam aasiit tathaa k.rte yu.smaakam e.saa vipad e.so.apacaya"sca naagha.ti.syetaam|


tata.h para.m bahuuni dinaani "sanai.h "sanai.h rgatvaa kniidapaar"svopasthtiे.h puurvva.m pratikuulena pavanena vaya.m salmonyaa.h sammukham upasthaaya kriityupadviipasya tiirasamiipena gatavanta.h|


ka.s.tena tamuttiiryya laaseyaanagarasyaadha.h sundaranaamaka.m khaatam upaati.s.thaama|


te.saa.m svade"siiya eko bhavi.syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa.h sarvve sadaa kaapa.tyavaadina.h| hi.msrajantusamaanaaste .alasaa"scodarabhaarata.h||


tva.m yad asampuur.nakaaryyaa.ni sampuuraye rmadiiyaade"saacca pratinagara.m praaciinaga.naan niyojayestadarthamaha.m tvaa.m kriityupadviipe sthaapayitvaa gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्