प्रेरिता 26:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 asmaaka.m sarvvebhya.h "suddhatama.m yat phiruu"siiyamata.m tadavalambii bhuutvaaha.m kaala.m yaapitavaan ye janaa aa baalyakaalaan maa.m jaanaanti te etaad.r"sa.m saak.sya.m yadi dadaati tarhi daatu.m "saknuvanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 অস্মাকং সৰ্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিৰূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তৰ্হি দাতুং শক্নুৱন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 অস্মাকং সর্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিরূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তর্হি দাতুং শক্নুৱন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 အသ္မာကံ သရွွေဘျး ၑုဒ္ဓတမံ ယတ် ဖိရူၑီယမတံ တဒဝလမ္ဗီ ဘူတွာဟံ ကာလံ ယာပိတဝါန် ယေ ဇနာ အာ ဗာလျကာလာန် မာံ ဇာနာန္တိ တေ ဧတာဒၖၑံ သာက္ၐျံ ယဒိ ဒဒါတိ တရှိ ဒါတုံ ၑက္နုဝန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti| अध्यायं द्रष्टव्यम् |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|