Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 gopane paraspara.m vivicya kathitavanta e.sa jano bandhanaarha.m praa.nahananaarha.m vaa kimapi karmma naakarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 গোপনে পৰস্পৰং ৱিৱিচ্য কথিতৱন্ত এষ জনো বন্ধনাৰ্হং প্ৰাণহননাৰ্হং ৱা কিমপি কৰ্ম্ম নাকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 গোপনে পরস্পরং ৱিৱিচ্য কথিতৱন্ত এষ জনো বন্ধনার্হং প্রাণহননার্হং ৱা কিমপি কর্ম্ম নাকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဂေါပနေ ပရသ္ပရံ ဝိဝိစျ ကထိတဝန္တ ဧၐ ဇနော ဗန္ဓနာရှံ ပြာဏဟနနာရှံ ဝါ ကိမပိ ကရ္မ္မ နာကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:31
10 अन्तरसन्दर्भाः  

tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h|


tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|


kintve.sa jana.h praa.nanaa"sarha.m kimapi karmma na k.rtavaan ityajaanaa.m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu.m praarthayata tasmaat tasya samiipa.m ta.m pre.sayitu.m matimakaravam|


romilokaa vicaaryya mama praa.nahananaarha.m kimapi kaara.na.m na praapya maa.m mocayitum aicchan;


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्