Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 sa uktavaan he mahaamahima phii.s.ta naaham unmatta.h kintu satya.m vivecaniiya nca vaakya.m prastaumi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্ৰস্তৌমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্রস্তৌমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ဥက္တဝါန် ဟေ မဟာမဟိမ ဖီၐ္ဋ နာဟမ် ဥန္မတ္တး ကိန္တု သတျံ ဝိဝေစနီယဉ္စ ဝါကျံ ပြသ္တော်မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:25
10 अन्तरसन्दर्भाः  

ataeva he mahaamahimathiyaphil tva.m yaa yaa.h kathaa a"sik.syathaastaasaa.m d.r.dhapramaa.naani yathaa praapno.si


tato yii"su.h pratyavaadiit naaha.m bhuutagrasta.h kintu nijataata.m sammanye tasmaad yuuya.m maam apamanyadhve|


mahaamahima"sriiyuktaphiilik.saadhipataye klaudiyalu.siyasya namaskaara.h|


iti heto rvayamatik.rtaj naa.h santa.h sarvvatra sarvvadaa bhavato gu.naan gaayama.h|


upade"se ca vi"svasta.m vaakya.m tena dhaaritavya.m yata.h sa yad yathaarthenopade"sena lokaan vinetu.m vighnakaari.na"sca niruttaraan karttu.m "saknuyaat tad aava"syaka.m|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्