Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 bhavi.syadvaadiga.no muusaa"sca bhaavikaaryyasya yadida.m pramaa.nam adaduretad vinaanyaa.m kathaa.m na kathayitvaa ii"svaraad anugraha.m labdhvaa mahataa.m k.sudraa.naa nca sarvve.saa.m samiipe pramaa.na.m dattvaadya yaavat ti.s.thaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকাৰ্য্যস্য যদিদং প্ৰমাণম্ অদদুৰেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱৰাদ্ অনুগ্ৰহং লব্ধ্ৱা মহতাং ক্ষুদ্ৰাণাঞ্চ সৰ্ৱ্ৱেষাং সমীপে প্ৰমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকার্য্যস্য যদিদং প্রমাণম্ অদদুরেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱরাদ্ অনুগ্রহং লব্ধ্ৱা মহতাং ক্ষুদ্রাণাঞ্চ সর্ৱ্ৱেষাং সমীপে প্রমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဘဝိၐျဒွါဒိဂဏော မူသာၑ္စ ဘာဝိကာရျျသျ ယဒိဒံ ပြမာဏမ် အဒဒုရေတဒ် ဝိနာနျာံ ကထာံ န ကထယိတွာ ဤၑွရာဒ် အနုဂြဟံ လဗ္ဓွာ မဟတာံ က္ၐုဒြာဏာဉ္စ သရွွေၐာံ သမီပေ ပြမာဏံ ဒတ္တွာဒျ ယာဝတ် တိၐ္ဌာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:23
29 अन्तरसन्दर्भाः  

manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


"sma"saanaad vahirbhuuya tadutthaanaat para.m pu.nyapura.m gatvaa bahujanaan dar"sayaamaasu.h|


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


etatsarvvadu.hkha.m bhuktvaa svabhuutipraapti.h ki.m khrii.s.tasya na nyaayyaa?


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


parame"svare.na "sma"saanaad utthaapita.m tadiiya.m "sariira.m kadaapi na k.se.syate, etasmin sa svaya.m kathitavaan yathaa daayuuda.m prati pratij naato yo varastamaha.m tubhya.m daasyaami|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ii"svaro m.rtaan utthaapayi.syatiiti vaakya.m yu.smaaka.m nika.te.asambhava.m kuto bhavet?


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


"simuuyelbhavi.syadvaadinam aarabhya yaavanto bhavi.syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|


yato.aha.m yad yat j naapitastadanusaaraat yu.smaasu mukhyaa.m yaa.m "sik.saa.m samaarpaya.m seya.m, "saastraanusaaraat khrii.s.to.asmaaka.m paapamocanaartha.m praa.naan tyaktavaan,


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


apara nca yasmai yena ca k.rtsna.m vastu s.r.s.ta.m vidyate bahusantaanaanaa.m vibhavaayaanayanakaale te.saa.m paritraa.naagrasarasya du.hkhabhogena siddhiikara.namapi tasyopayuktam abhavat|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्