Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 kintu samutti.s.tha tva.m yad d.r.s.tavaan ita.h puna nca yadyat tvaa.m dar"sayi.syaami te.saa.m sarvve.saa.m kaaryyaa.naa.m tvaa.m saak.si.na.m mama sevaka nca karttum dar"sanam adaam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু সমুত্তিষ্ঠ ৎৱং যদ্ দৃষ্টৱান্ ইতঃ পুনঞ্চ যদ্যৎ ৎৱাং দৰ্শযিষ্যামি তেষাং সৰ্ৱ্ৱেষাং কাৰ্য্যাণাং ৎৱাং সাক্ষিণং মম সেৱকঞ্চ কৰ্ত্তুম্ দৰ্শনম্ অদাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু সমুত্তিষ্ঠ ৎৱং যদ্ দৃষ্টৱান্ ইতঃ পুনঞ্চ যদ্যৎ ৎৱাং দর্শযিষ্যামি তেষাং সর্ৱ্ৱেষাং কার্য্যাণাং ৎৱাং সাক্ষিণং মম সেৱকঞ্চ কর্ত্তুম্ দর্শনম্ অদাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု သမုတ္တိၐ္ဌ တွံ ယဒ် ဒၖၐ္ဋဝါန် ဣတး ပုနဉ္စ ယဒျတ် တွာံ ဒရ္ၑယိၐျာမိ တေၐာံ သရွွေၐာံ ကာရျျာဏာံ တွာံ သာက္ၐိဏံ မမ သေဝကဉ္စ ကရ္တ္တုမ် ဒရ္ၑနမ် အဒါမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:16
34 अन्तरसन्दर्भाः  

tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


sa jano.asmaaka.m madhyavarttii san asyaa.h sevaayaa a.m"sam alabhata|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


tata.h para.m p.r.s.tavaanaha.m, he prabho mayaa ki.m karttavya.m? tata.h prabhurakathayat, utthaaya damme.sakanagara.m yaahi tvayaa yadyat karttavya.m niruupitamaaste tat tatra tva.m j naapayi.syase|


raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


tadaaha.m p.r.s.tavaan he prabho ko bhavaan? tata.h sa kathitavaan ya.m yii"su.m tva.m taa.dayasi soha.m,


kintu vaya.m praarthanaayaa.m kathaapracaarakarmma.ni ca nityaprav.rttaa.h sthaasyaama.h|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


sarvva ncaitad ii"svarasya karmma yato yii"sukhrii.s.tena sa evaasmaan svena saarddha.m sa.mhitavaan sandhaanasambandhiiyaa.m paricaryyaam asmaasu samarpitavaa.m"sca|


aha.m kasmaaccit manu.syaat ta.m na g.rhiitavaan na vaa "sik.sitavaan kevala.m yii"so.h khrii.s.tasya prakaa"sanaadeva|


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


arthata.h puurvva.m mayaa sa.mk.sepe.na yathaa likhita.m tathaaha.m prakaa"sitavaakyene"svarasya niguu.dha.m bhaava.m j naapito.abhava.m|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yata ii"svarasya mantra.nayaa yu.smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha.m tasyaa.h samite.h paricaarako.abhava.m|


asmaaka.m priya.h sahadaaso yu.smaaka.m k.rte ca khrii.s.tasya vi"svastaparicaarako ya ipaphraastad vaakya.m


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


mahya.m "saktidaataa yo.asmaaka.m prabhu.h khrii.s.tayii"sustamaha.m dhanya.m vadaami|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्