Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tadaaha.m he raajan maargamadhye madhyaahnakaale mama madiiyasa"nginaa.m lokaanaa nca catas.r.su dik.su gaga.naat prakaa"samaanaa.m bhaaskaratopi tejasvatii.m diipti.m d.r.s.tavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদাহং হে ৰাজন্ মাৰ্গমধ্যে মধ্যাহ্নকালে মম মদীযসঙ্গিনাং লোকানাঞ্চ চতসৃষু দিক্ষু গগণাৎ প্ৰকাশমানাং ভাস্কৰতোপি তেজস্ৱতীং দীপ্তিং দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদাহং হে রাজন্ মার্গমধ্যে মধ্যাহ্নকালে মম মদীযসঙ্গিনাং লোকানাঞ্চ চতসৃষু দিক্ষু গগণাৎ প্রকাশমানাং ভাস্করতোপি তেজস্ৱতীং দীপ্তিং দৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါဟံ ဟေ ရာဇန် မာရ္ဂမဓျေ မဓျာဟ္နကာလေ မမ မဒီယသင်္ဂိနာံ လောကာနာဉ္စ စတသၖၐု ဒိက္ၐု ဂဂဏာတ် ပြကာၑမာနာံ ဘာသ္ကရတောပိ တေဇသွတီံ ဒီပ္တိံ ဒၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:13
10 अन्तरसन्दर्भाः  

tena tadaasya.m tejasvi, tadaabhara.nam aalokavat paa.n.daramabhavat|


kintu gacchan tannagarasya samiipa.m praaptavaan tadaa dvitiiyapraharavelaayaa.m satyaam akasmaad gaga.naannirgatya mahatii diipti rmama caturdi"si prakaa"sitavatii|


mama sa"ngino lokaastaa.m diipti.m d.r.s.tvaa bhiya.m praaptaa.h, kintu maampratyudita.m tadvaakya.m teे naabudhyanta|


ittha.m pradhaanayaajakasya samiipaat "saktim aaj naapatra nca labdhvaa damme.saknagara.m gatavaan|


tasmaad asmaasu sarvve.su bhuumau patite.su satsu he "saula hai "saula kuto maa.m taa.dayasi? ka.n.takaanaa.m mukhe paadaahanana.m tava du.hsaadhyam ibriiyabhaa.sayaa gadita etaad.r"sa eka.h "sabdo mayaa "sruta.h|


gacchan tu damme.saknagaranika.ta upasthitavaan; tato.akasmaad aakaa"saat tasya caturdik.su tejasa.h prakaa"sanaat sa bhuumaavapatat|


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्