Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tata.h paula.h svasmin uttaramidam uditavaan, yihuudiiyaanaa.m vyavasthaayaa mandirasya kaisarasya vaa pratikuula.m kimapi karmma naaha.m k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তৰমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিৰস্য কৈসৰস্য ৱা প্ৰতিকূলং কিমপি কৰ্ম্ম নাহং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তরমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিরস্য কৈসরস্য ৱা প্রতিকূলং কিমপি কর্ম্ম নাহং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ပေါ်လး သွသ္မိန် ဥတ္တရမိဒမ် ဥဒိတဝါန်, ယိဟူဒီယာနာံ ဝျဝသ္ထာယာ မန္ဒိရသျ ကဲသရသျ ဝါ ပြတိကူလံ ကိမပိ ကရ္မ္မ နာဟံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:8
13 अन्तरसन्दर्भाः  

sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


kintvibhe maa.m madhyemandira.m kenaapi saha vita.n.daa.m kurvvanta.m kutraapi bhajanabhavane nagare vaa lokaan kuprav.rtti.m janayantu.m na d.r.s.tavanta.h|


kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi|


sa mandiramapi a"suci karttu.m ce.s.titavaan; iti kaara.naad vayam ena.m dh.rtvaa svavyavasthaanusaare.na vicaarayitu.m praavarttaamahi;


tata.h paula uttara.m proktavaan, yatra mama vicaaro bhavitu.m yogya.h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha.m yihuudiiyaanaa.m kaamapi haani.m naakaar.sam iti bhavaan yathaarthato vijaanaati|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


tadaa te tam avaadi.su.h, yihuudiiyade"saad vaya.m tvaamadhi kimapi patra.m na praaptaa ye bhraatara.h samaayaataaste.saa.m kopi tava kaamapi vaarttaa.m naavadat abhadramapi naakathayacca|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्