Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tata.h paule samaaniite sati tartullastasyaapavaadakathaa.m kathayitum aarabhata he mahaamahimaphiilik.sa bhavato vayam atinirvvighna.m kaala.m yaapayaamo bhavata.h pari.naamadar"sitayaa etadde"siiyaanaa.m bahuuni ma"ngalaani gha.titaani,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ পৌলে সমানীতে সতি তৰ্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আৰভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনিৰ্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পৰিণামদৰ্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ পৌলে সমানীতে সতি তর্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আরভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনির্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পরিণামদর্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပေါ်လေ သမာနီတေ သတိ တရ္တုလ္လသ္တသျာပဝါဒကထာံ ကထယိတုမ် အာရဘတ ဟေ မဟာမဟိမဖီလိက္ၐ ဘဝတော ဝယမ် အတိနိရွွိဃ္နံ ကာလံ ယာပယာမော ဘဝတး ပရိဏာမဒရ္ၑိတယာ ဧတဒ္ဒေၑီယာနာံ ဗဟူနိ မင်္ဂလာနိ ဃဋိတာနိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:2
8 अन्तरसन्दर्भाः  

pa ncabhyo dinebhya.h para.m hanaaniiyanaamaa mahaayaajako.adhipate.h samak.sa.m paulasya praatikuulyena nivedayitu.m tartullanaamaana.m ka ncana vaktaara.m praaciinajanaa.m"sca sa"ngina.h k.rtvaa kaisariyaanagaram aagacchat|


iti heto rvayamatik.rtaj naa.h santa.h sarvvatra sarvvadaa bhavato gu.naan gaayama.h|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्