प्रेरिता 23:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari6 अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 অনন্তৰং পৌলস্তেষাম্ অৰ্দ্ধং সিদূকিলোকা অৰ্দ্ধং ফিৰূশিলোকা ইতি দৃষ্ট্ৱা প্ৰোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্ৰাতৃগণ অহং ফিৰূশিমতাৱলম্বী ফিৰূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্ৰত্যাশাকৰণাদ্ অহমপৱাদিতোস্মি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 অনন্তরং পৌলস্তেষাম্ অর্দ্ধং সিদূকিলোকা অর্দ্ধং ফিরূশিলোকা ইতি দৃষ্ট্ৱা প্রোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্রাতৃগণ অহং ফিরূশিমতাৱলম্বী ফিরূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্রত্যাশাকরণাদ্ অহমপৱাদিতোস্মি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 အနန္တရံ ပေါ်လသ္တေၐာမ် အရ္ဒ္ဓံ သိဒူကိလောကာ အရ္ဒ္ဓံ ဖိရူၑိလောကာ ဣတိ ဒၖၐ္ဋွာ ပြောစ္စဲး သဘာသ္ထလောကာန် အဝဒတ် ဟေ ဘြာတၖဂဏ အဟံ ဖိရူၑိမတာဝလမ္ဗီ ဖိရူၑိနး သတ္နာနၑ္စ, မၖတလောကာနာမ် ဥတ္ထာနေ ပြတျာၑာကရဏာဒ် အဟမပဝါဒိတောသ္မိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script6 anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi| अध्यायं द्रष्टव्यम् |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|