Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tata.h sa tamaadaaya sahasrasenaapate.h samiipam upasthaaya kathitavaan, bhavata.h samiipe.asya kimapi nivedanamaaste tasmaat bandi.h paulo maamaahuuya bhavata.h samiipam enam aanetu.m praarthitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ স তমাদায সহস্ৰসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্ৰাৰ্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ স তমাদায সহস্রসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্রার্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး သ တမာဒါယ သဟသြသေနာပတေး သမီပမ် ဥပသ္ထာယ ကထိတဝါန်, ဘဝတး သမီပေ'သျ ကိမပိ နိဝေဒနမာသ္တေ တသ္မာတ် ဗန္ဒိး ပေါ်လော မာမာဟူယ ဘဝတး သမီပမ် ဧနမ် အာနေတုံ ပြာရ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:18
11 अन्तरसन्दर्भाः  

tadaa yaa"susta.m jagaada, he "simon tvaa.m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa.se, he guro tad vadatu|


tadaa sainyaga.na.h senaapati ryihuudiiyaanaa.m padaataya"sca yii"su.m gh.rtvaa baddhvaa haanannaamna.h kiyaphaa.h "sva"surasya samiipa.m prathamam anayan|


atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa.m gaana nca k.rtavantau, kaaraasthitaa lokaa"sca tada"s.r.nvan


tasmaat paula eka.m "satasenaapatim aahuuya vaakyamidam bhaa.sitavaan sahasrasenaapate.h samiipe.asya yuvamanu.syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena.m naya|


tadaa sahasrasenaapatistasya hasta.m dh.rtvaa nirjanasthaana.m niitvaa p.r.s.thavaan tava ki.m nivedana.m? tat kathaya|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्