Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 dine samupasthite sati kiyanto yihuudiiyalokaa ekamantra.naa.h santa.h paula.m na hatvaa bhojanapaane kari.syaama iti "sapathena svaan abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্ৰণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে কৰিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্রণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে করিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒိနေ သမုပသ္ထိတေ သတိ ကိယန္တော ယိဟူဒီယလောကာ ဧကမန္တြဏား သန္တး ပေါ်လံ န ဟတွာ ဘောဇနပါနေ ကရိၐျာမ ဣတိ ၑပထေန သွာန် အဗဓ္နန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:12
33 अन्तरसन्दर्भाः  

kenopaayena yii"su.m dh.rtvaa hantu.m "saknuyuriti mantrayaa ncakru.h|


kintu so.abhi"sapya kathitavaan, ta.m jana.m naaha.m paricinomi, tadaa sapadi kukku.to ruraava|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


te mahaayaajakaanaa.m praaciinalokaanaa nca samiipa.m gatvaa kathayan, vaya.m paula.m na hatvaa kimapi na bhok.syaamahe d.r.dhenaanena "sapathena baddhvaa abhavaama|


kintu mavataa tanna sviikarttavya.m yataste.saa.m madhyevarttina"scatvaari.m"sajjanebhyo .adhikalokaa ekamantra.naa bhuutvaa paula.m na hatvaa bhojana.m paana nca na kari.syaama iti "sapathena baddhaa.h santo ghaatakaa iva sajjitaa idaanii.m kevala.m bhavato .anumatim apek.sante|


tathaapi manu.syasyaasya vadhaartha.m yihuudiiyaa ghaatakaaiva sajjitaa etaa.m vaarttaa.m "srutvaa tatk.sa.naat tava samiipamena.m pre.sitavaan asyaapavaadakaa.m"sca tava samiipa.m gatvaapavaditum aaj naapayam| bhavata.h ku"sala.m bhuuyaat|


bhavaan ta.m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha.m vaa nchitavanta.h|


ittha.m bahutithe kaale gate yihuudiiyalokaasta.m hantu.m mantrayaamaasu.h


kintu "saulaste.saametasyaa mantra.naayaa vaarttaa.m praaptavaan| te ta.m hantu.m tu divaani"sa.m guptaa.h santo nagarasya dvaare.ati.s.than;


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्