Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tadaaha.m pratyavada.m, he prabhe ko bhavaan? tata.h so.avaadiit ya.m tva.m taa.dayasi sa naasaratiiyo yii"suraha.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদাহং প্ৰত্যৱদং, হে প্ৰভে কো ভৱান্? ততঃ সোঽৱাদীৎ যং ৎৱং তাডযসি স নাসৰতীযো যীশুৰহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদাহং প্রত্যৱদং, হে প্রভে কো ভৱান্? ততঃ সোঽৱাদীৎ যং ৎৱং তাডযসি স নাসরতীযো যীশুরহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါဟံ ပြတျဝဒံ, ဟေ ပြဘေ ကော ဘဝါန်? တတး သော'ဝါဒီတ် ယံ တွံ တာဍယသိ သ နာသရတီယော ယီၑုရဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadAhaM pratyavadaM, hE prabhE kO bhavAn? tataH sO'vAdIt yaM tvaM tAPayasi sa nAsaratIyO yIzurahaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:8
16 अन्तरसन्दर्भाः  

tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


tadaa sa taan vadi.syati, tathyamaha.m yu.smaan braviimi, yu.smaabhire.saa.m ka ncana k.sodi.s.tha.m prati yannaakaari, tanmaa.m pratyeva naakaari|


tadaa pitara.h pratyavadat, he prabho iid.r"sa.m maa bhavatu, aham etat kaala.m yaavat ni.siddham a"suci vaa dravya.m ki ncidapi na bhuktavaan|


tato mayi bhuumauै patite sati, he "saula he "saula kuto maa.m taa.dayasi? maamprati bhaa.sita etaad.r"sa eko ravopi mayaa "sruta.h|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


tadaa pitaro gaditavaan mama nika.te svar.naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii.s.tasya naamnaa tvamutthaaya gamanaagamane kuru|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्