Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tata.h sahasrasenaapati.h kathitavaan bahudravi.na.m dattvaaha.m tat paurasakhya.m praaptavaan; kintu paula.h kathitavaan aha.m janunaa tat praapto.asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ সহস্ৰসেনাপতিঃ কথিতৱান্ বহুদ্ৰৱিণং দত্ত্ৱাহং তৎ পৌৰসখ্যং প্ৰাপ্তৱান্; কিন্তু পৌলঃ কথিতৱান্ অহং জনুনা তৎ প্ৰাপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ সহস্রসেনাপতিঃ কথিতৱান্ বহুদ্রৱিণং দত্ত্ৱাহং তৎ পৌরসখ্যং প্রাপ্তৱান্; কিন্তু পৌলঃ কথিতৱান্ অহং জনুনা তৎ প্রাপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး သဟသြသေနာပတိး ကထိတဝါန် ဗဟုဒြဝိဏံ ဒတ္တွာဟံ တတ် ပေါ်ရသချံ ပြာပ္တဝါန်; ကိန္တု ပေါ်လး ကထိတဝါန် အဟံ ဇနုနာ တတ် ပြာပ္တော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH sahasrasEnApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prAptO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:28
4 अन्तरसन्दर्भाः  

tasmaat sahasrasenaapati rgatvaa tamapraak.siit tva.m ki.m romiloka.h? iti maa.m bruuhi| so.akathayat satyam|


ittha.m sati ye prahaare.na ta.m pariik.situ.m samudyataa aasan te tasya samiipaat praati.s.thanta; sahasrasenaapatista.m romiloka.m vij naaya svaya.m yat tasya bandhanam akaar.siit tatkaara.naad abibhet|


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्