Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa lokaa etaavatparyyantaa.m tadiiyaa.m kathaa.m "srutvaa proccairakathayan, ena.m bhuuma.n.dalaad duuriikuruta, etaad.r"sajanasya jiivana.m nocitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা লোকা এতাৱৎপৰ্য্যন্তাং তদীযাং কথাং শ্ৰুৎৱা প্ৰোচ্চৈৰকথযন্, এনং ভূমণ্ডলাদ্ দূৰীকুৰুত, এতাদৃশজনস্য জীৱনং নোচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা লোকা এতাৱৎপর্য্যন্তাং তদীযাং কথাং শ্রুৎৱা প্রোচ্চৈরকথযন্, এনং ভূমণ্ডলাদ্ দূরীকুরুত, এতাদৃশজনস্য জীৱনং নোচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ လောကာ ဧတာဝတ္ပရျျန္တာံ တဒီယာံ ကထာံ ၑြုတွာ ပြောစ္စဲရကထယန်, ဧနံ ဘူမဏ္ဍလာဒ် ဒူရီကုရုတ, ဧတာဒၖၑဇနသျ ဇီဝနံ နောစိတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:22
6 अन्तरसन्दर्भाः  

iti hetoste proccairekadaa procu.h, ena.m duuriik.rtya barabbaanaamaana.m mocaya|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


tata.h sarvve lokaa.h pa"scaadgaamina.h santa ena.m duriikuruteti vaakyam uccairavadan|


tadaa phii.s.ta.h kathitavaan he raajan aagrippa he upasthitaa.h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu.se mama samiipe nivedana.m k.rtvaa proccai.h kathaamimaa.m kathitavaan punaralpakaalamapi tasya jiivana.m nocita.m tameta.m maanu.sa.m pa"syata|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्